Original

तेन संलोड्यमानं तु पाण्डूनां तद्बलं महत् ।संचुकोच महाराज चर्मेवाग्नौ समाहितम् ॥ ५४ ॥

Segmented

तेन संलोड्यमानम् तु पाण्डूनाम् तद् बलम् महत् संचुकोच महा-राज चर्म इव अग्नौ समाहितम्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
संलोड्यमानम् संलोडय् pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
तद् तद् pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
संचुकोच संकुञ्च् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
चर्म चर्मन् pos=n,g=n,c=1,n=s
इव इव pos=i
अग्नौ अग्नि pos=n,g=m,c=7,n=s
समाहितम् समाधा pos=va,g=n,c=1,n=s,f=part