Original

रथसंघांस्तथा नागान्हयांश्च सह सादिभिः ।पादातांश्च सुसंक्रुद्धः शतशोऽथ सहस्रशः ।अमृद्नात्समरे राजन्संप्रधावंस्ततस्ततः ॥ ५३ ॥

Segmented

रथ-सङ्घान् तथा नागान् हयान् च सह सादिभिः पादातान् च सु संक्रुद्धः शतशो ऽथ सहस्रशः अमृद्नात् समरे राजन् संप्रधाव् ततस् ततस्

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
तथा तथा pos=i
नागान् नाग pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p
pos=i
सह सह pos=i
सादिभिः सादिन् pos=n,g=m,c=3,n=p
पादातान् पादात pos=n,g=m,c=2,n=p
pos=i
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i
अमृद्नात् मृद् pos=v,p=3,n=s,l=lan
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
संप्रधाव् संप्रधाव् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i