Original

अङ्कुशाङ्गुष्ठनुदितः स गजप्रवरो युधि ।तस्मिन्क्षणे समभवत्संवर्तक इवानलः ॥ ५२ ॥

Segmented

अङ्कुश-अङ्गुष्ठ-नुदितः स गज-प्रवरः युधि तस्मिन् क्षणे समभवत् संवर्तक इव अनलः

Analysis

Word Lemma Parse
अङ्कुश अङ्कुश pos=n,comp=y
अङ्गुष्ठ अङ्गुष्ठ pos=n,comp=y
नुदितः नुद् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
गज गज pos=n,comp=y
प्रवरः प्रवर pos=a,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
क्षणे क्षण pos=n,g=m,c=7,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
संवर्तक संवर्तक pos=n,g=m,c=1,n=s
इव इव pos=i
अनलः अनल pos=n,g=m,c=1,n=s