Original

तेषामापततां राजन्संक्रुद्धानाममर्षिणाम् ।श्रुत्वा स निनदं घोरममर्षाद्गतसाध्वसः ।भगदत्तो महेष्वासः स्वनागं प्रत्यचोदयत् ॥ ५१ ॥

Segmented

तेषाम् आपतताम् राजन् संक्रुद्धानाम् अमर्षिणाम् श्रुत्वा स निनदम् घोरम् अमर्षाद् गत-साध्वसः भगदत्तो महा-इष्वासः स्व-नागम् प्रत्यचोदयत्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
आपतताम् आपत् pos=va,g=m,c=6,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
संक्रुद्धानाम् संक्रुध् pos=va,g=m,c=6,n=p,f=part
अमर्षिणाम् अमर्षिन् pos=a,g=m,c=6,n=p
श्रुत्वा श्रु pos=vi
तद् pos=n,g=m,c=1,n=s
निनदम् निनद pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
अमर्षाद् अमर्ष pos=n,g=m,c=5,n=s
गत गम् pos=va,comp=y,f=part
साध्वसः साध्वस pos=n,g=m,c=1,n=s
भगदत्तो भगदत्त pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
नागम् नाग pos=n,g=m,c=2,n=s
प्रत्यचोदयत् प्रतिचोदय् pos=v,p=3,n=s,l=lan