Original

एकादश समाख्याता अक्षौहिण्यश्च या मम ।निदेशे तव तिष्ठन्ति मया सार्धं परंतप ॥ ५ ॥

Segmented

एकादश समाख्याता अक्षौहिणी च या मम निदेशे तव तिष्ठन्ति मया सार्धम् परंतप

Analysis

Word Lemma Parse
एकादश एकादशन् pos=n,g=n,c=1,n=s
समाख्याता समाख्या pos=va,g=f,c=1,n=p,f=part
अक्षौहिणी अक्षौहिणी pos=n,g=f,c=1,n=p
pos=i
या यद् pos=n,g=f,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
निदेशे निदेश pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
मया मद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
परंतप परंतप pos=a,g=m,c=8,n=s