Original

प्रदुद्राव च वेगेन प्रणदन्भैरवं स्वनम् ।स मर्दमानः स्वबलं वायुर्वृक्षानिवौजसा ॥ ४८ ॥

Segmented

प्रदुद्राव च वेगेन प्रणदन् भैरवम् स्वनम् स मर्दमानः स्व-बलम् वायुः वृक्षान् इव ओजसा

Analysis

Word Lemma Parse
प्रदुद्राव प्रद्रु pos=v,p=3,n=s,l=lit
pos=i
वेगेन वेग pos=n,g=m,c=3,n=s
प्रणदन् प्रणद् pos=va,g=m,c=1,n=s,f=part
भैरवम् भैरव pos=a,g=m,c=2,n=s
स्वनम् स्वन pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मर्दमानः मृद् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
बलम् बल pos=n,g=n,c=2,n=s
वायुः वायु pos=n,g=m,c=1,n=s
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
इव इव pos=i
ओजसा ओजस् pos=n,g=n,c=3,n=s