Original

तस्य वर्म मुखत्राणं शातकुम्भपरिष्कृतम् ।विदार्य प्राविशन्क्षिप्रं वल्मीकमिव पन्नगाः ॥ ४६ ॥

Segmented

तस्य वर्म मुख-त्राणम् शातकुम्भ-परिष्कृतम् विदार्य प्राविशन् क्षिप्रम् वल्मीकम् इव पन्नगाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
वर्म वर्मन् pos=n,g=n,c=2,n=s
मुख मुख pos=n,comp=y
त्राणम् त्राण pos=n,g=n,c=2,n=s
शातकुम्भ शातकुम्भ pos=n,comp=y
परिष्कृतम् परिष्कृ pos=va,g=n,c=2,n=s,f=part
विदार्य विदारय् pos=vi
प्राविशन् प्रविश् pos=v,p=3,n=p,l=lan
क्षिप्रम् क्षिप्रम् pos=i
वल्मीकम् वल्मीक pos=n,g=n,c=2,n=s
इव इव pos=i
पन्नगाः पन्नग pos=n,g=m,c=1,n=p