Original

ततः प्राग्ज्योतिषः क्रुद्धस्तोमरान्वै चतुर्दश ।प्राहिणोत्तस्य नागस्य प्रमुखे नृपसत्तम ॥ ४५ ॥

Segmented

ततः प्राग्ज्योतिषः क्रुद्धः तोमरान् वै चतुर्दश प्राहिणोत् तस्य नागस्य प्रमुखे नृप-सत्तम

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्राग्ज्योतिषः प्राग्ज्योतिष pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
तोमरान् तोमर pos=n,g=m,c=2,n=p
वै वै pos=i
चतुर्दश चतुर्दशन् pos=a,g=n,c=2,n=s
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
नागस्य नाग pos=n,g=m,c=6,n=s
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
नृप नृप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s