Original

दशार्णाधिपतिश्चापि गजं भूमिधरोपमम् ।समास्थितोऽभिदुद्राव भगदत्तस्य वारणम् ॥ ४२ ॥

Segmented

दशार्ण-अधिपतिः च अपि गजम् भूमिधर-उपमम् समास्थितो ऽभिदुद्राव भगदत्तस्य वारणम्

Analysis

Word Lemma Parse
दशार्ण दशार्ण pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
गजम् गज pos=n,g=m,c=2,n=s
भूमिधर भूमिधर pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
समास्थितो समास्था pos=va,g=m,c=1,n=s,f=part
ऽभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
भगदत्तस्य भगदत्त pos=n,g=m,c=6,n=s
वारणम् वारण pos=n,g=m,c=2,n=s