Original

स विद्धो बहुभिर्बाणैर्व्यरोचत महाद्विपः ।संजातरुधिरोत्पीडो धातुचित्र इवाद्रिराट् ॥ ४१ ॥

Segmented

स विद्धो बहुभिः बाणैः व्यरोचत महा-द्विपः संजात-रुधिर-उत्पीडः धातु-चित्रः इव अद्रिराज्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
द्विपः द्विप pos=n,g=m,c=1,n=s
संजात संजन् pos=va,comp=y,f=part
रुधिर रुधिर pos=n,comp=y
उत्पीडः उत्पीड pos=n,g=m,c=1,n=s
धातु धातु pos=n,comp=y
चित्रः चित्र pos=a,g=m,c=1,n=s
इव इव pos=i
अद्रिराज् अद्रिराज् pos=n,g=m,c=1,n=s