Original

भवन्तं समुपाश्रित्य वासुदेवं यथा परैः ।पाण्डवैर्विग्रहो घोरः समारब्धो मया प्रभो ॥ ४ ॥

Segmented

भवन्तम् समुपाश्रित्य वासुदेवम् यथा परैः पाण्डवैः विग्रहो घोरः समारब्धो मया प्रभो

Analysis

Word Lemma Parse
भवन्तम् भवत् pos=a,g=m,c=2,n=s
समुपाश्रित्य समुपाश्रि pos=vi
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
यथा यथा pos=i
परैः पर pos=n,g=m,c=3,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
विग्रहो विग्रह pos=n,g=m,c=1,n=s
घोरः घोर pos=a,g=m,c=1,n=s
समारब्धो समारभ् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s