Original

केकयाश्चाभिमन्युश्च द्रौपदेयाश्च सर्वशः ।दशार्णाधिपतिः शूरः क्षत्रदेवश्च मारिष ।चेदिपश्चित्रकेतुश्च संक्रुद्धाः सर्व एव ते ॥ ३९ ॥

Segmented

केकयाः च अभिमन्युः च द्रौपदेयाः च सर्वशः दशार्ण-अधिपतिः शूरः क्षत्रदेवः च मारिष चेदिपः चित्रकेतुः च संक्रुद्धाः सर्व एव ते

Analysis

Word Lemma Parse
केकयाः केकय pos=n,g=m,c=1,n=p
pos=i
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
pos=i
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i
दशार्ण दशार्ण pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
क्षत्रदेवः क्षत्रदेव pos=n,g=m,c=1,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
चेदिपः चेदिप pos=n,g=m,c=1,n=s
चित्रकेतुः चित्रकेतु pos=n,g=m,c=1,n=s
pos=i
संक्रुद्धाः संक्रुध् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p