Original

स नागः प्रेषितस्तेन बाणो ज्याचोदितो यथा ।अभ्यधावत वेगेन भीमसेनमरिंदमम् ॥ ३७ ॥

Segmented

स नागः प्रेषितः तेन बाणो ज्या-चोदितः यथा अभ्यधावत वेगेन भीमसेनम् अरिंदमम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नागः नाग pos=n,g=m,c=1,n=s
प्रेषितः प्रेषय् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
बाणो बाण pos=n,g=m,c=1,n=s
ज्या ज्या pos=n,comp=y
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
अभ्यधावत अभिधाव् pos=v,p=3,n=s,l=lan
वेगेन वेग pos=n,g=m,c=3,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s