Original

तान्दृष्ट्वा निहतान्क्रुद्धो भगदत्तः प्रतापवान् ।चोदयामास नागेन्द्रं भीमसेनरथं प्रति ॥ ३६ ॥

Segmented

तान् दृष्ट्वा निहतान् क्रुद्धो भगदत्तः प्रतापवान् चोदयामास नाग-इन्द्रम् भीमसेन-रथम् प्रति

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
भगदत्तः भगदत्त pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
चोदयामास चोदय् pos=v,p=3,n=s,l=lit
नाग नाग pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
भीमसेन भीमसेन pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i