Original

भीमसेनस्तु संक्रुद्धः पादरक्षान्परःशतान् ।निजघान महेष्वासः संक्रुद्धः शरवृष्टिभिः ॥ ३५ ॥

Segmented

भीमसेनः तु संक्रुद्धः पादरक्षान् परःशतान् निजघान महा-इष्वासः संक्रुद्धः शर-वृष्टिभिः

Analysis

Word Lemma Parse
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तु तु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
पादरक्षान् पादरक्ष pos=n,g=m,c=2,n=p
परःशतान् परःशत pos=a,g=m,c=2,n=p
निजघान निहन् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p