Original

स भीमं शरधाराभिस्ताडयामास पार्थिवः ।पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ॥ ३४ ॥

Segmented

स भीमम् शर-धाराभिः ताडयामास पार्थिवः पर्वतम् वारि-धाराभिः प्रावृषि इव बलाहकः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
धाराभिः धारा pos=n,g=f,c=3,n=p
ताडयामास ताडय् pos=v,p=3,n=s,l=lit
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
वारि वारि pos=n,comp=y
धाराभिः धारा pos=n,g=f,c=3,n=p
प्रावृषि प्रावृष् pos=n,g=f,c=7,n=s
इव इव pos=i
बलाहकः बलाहक pos=n,g=m,c=1,n=s