Original

किरञ्शरसहस्राणि सुप्रतीकशिरोगतः ।ऐरावतस्थो मघवान्वारिधारा इवानघ ॥ ३३ ॥

Segmented

किरञ् शर-सहस्राणि सुप्रतीक-शिरः-गतः ऐरावत-स्थः मघवान् वारि-धाराः इव अनघ

Analysis

Word Lemma Parse
किरञ् कृ pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
सुप्रतीक सुप्रतीक pos=n,comp=y
शिरः शिरस् pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
ऐरावत ऐरावत pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
मघवान् मघवन् pos=n,g=,c=1,n=s
वारि वारि pos=n,comp=y
धाराः धारा pos=n,g=f,c=2,n=p
इव इव pos=i
अनघ अनघ pos=a,g=m,c=8,n=s