Original

कुञ्जरेण प्रभिन्नेन सप्तधा स्रवता मदम् ।पर्वतेन यथा तोयं स्रवमाणेन सर्वतः ॥ ३२ ॥

Segmented

कुञ्जरेण प्रभिन्नेन सप्तधा स्रवता मदम् पर्वतेन यथा तोयम् स्रवमाणेन सर्वतः

Analysis

Word Lemma Parse
कुञ्जरेण कुञ्जर pos=n,g=m,c=3,n=s
प्रभिन्नेन प्रभिद् pos=va,g=m,c=3,n=s,f=part
सप्तधा सप्तधा pos=i
स्रवता स्रु pos=va,g=m,c=3,n=s,f=part
मदम् मद pos=n,g=m,c=2,n=s
पर्वतेन पर्वत pos=n,g=m,c=3,n=s
यथा यथा pos=i
तोयम् तोय pos=n,g=n,c=2,n=s
स्रवमाणेन स्रु pos=va,g=m,c=3,n=s,f=part
सर्वतः सर्वतस् pos=i