Original

रथिनश्च तथा राजन्कर्णिनालीकसायकैः ।निहत्य समरे वीरान्सिंहनादान्विनेदिरे ॥ ३० ॥

Segmented

रथिनः च तथा राजन् कर्णिन्-नालीक-सायकैः निहत्य समरे वीरान् सिंहनादान् विनेदिरे

Analysis

Word Lemma Parse
रथिनः रथिन् pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
कर्णिन् कर्णिन् pos=n,comp=y
नालीक नालीक pos=n,comp=y
सायकैः सायक pos=n,g=m,c=3,n=p
निहत्य निहन् pos=vi
समरे समर pos=n,g=n,c=7,n=s
वीरान् वीर pos=n,g=m,c=2,n=p
सिंहनादान् सिंहनाद pos=n,g=m,c=2,n=p
विनेदिरे विनद् pos=v,p=3,n=p,l=lit