Original

मदान्धा रोषसंरब्धा विषाणाग्रैर्महाहवे ।बिभिदुर्दन्तमुसलैः समासाद्य परस्परम् ॥ २७ ॥

Segmented

मद-अन्धाः रोष-संरब्धाः विषाण-अग्रैः महा-आहवे बिभिदुः दन्त-मुसलैः समासाद्य परस्परम्

Analysis

Word Lemma Parse
मद मद pos=n,comp=y
अन्धाः अन्ध pos=a,g=m,c=1,n=p
रोष रोष pos=n,comp=y
संरब्धाः संरभ् pos=va,g=m,c=1,n=p,f=part
विषाण विषाण pos=n,comp=y
अग्रैः अग्र pos=n,g=n,c=3,n=p
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
बिभिदुः भिद् pos=v,p=3,n=p,l=lit
दन्त दन्त pos=n,comp=y
मुसलैः मुसल pos=n,g=m,c=3,n=p
समासाद्य समासादय् pos=vi
परस्परम् परस्पर pos=n,g=m,c=2,n=s