Original

प्रभिन्नाश्च महानागा विनीता हस्तिसादिभिः ।परस्परं समासाद्य संनिपेतुरभीतवत् ॥ २६ ॥

Segmented

प्रभिन्नाः च महा-नागाः विनीता हस्ति-सादिन् परस्परम् समासाद्य संनिपेतुः अभीत-वत्

Analysis

Word Lemma Parse
प्रभिन्नाः प्रभिद् pos=va,g=m,c=1,n=p,f=part
pos=i
महा महत् pos=a,comp=y
नागाः नाग pos=n,g=m,c=1,n=p
विनीता विनी pos=va,g=m,c=1,n=p,f=part
हस्ति हस्तिन् pos=n,comp=y
सादिन् सादिन् pos=a,g=m,c=3,n=p
परस्परम् परस्पर pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
संनिपेतुः संनिपत् pos=v,p=3,n=p,l=lit
अभीत अभीत pos=a,comp=y
वत् वत् pos=i