Original

प्रमुक्ता रथिभिर्बाणा भीमवेगाः सुतेजनाः ।ते निपेतुर्महाराज नागेषु च रथेषु च ॥ २५ ॥

Segmented

प्रमुक्ता रथिभिः बाणा भीम-वेगासः सु तेजनाः ते निपेतुः महा-राज नागेषु च रथेषु च

Analysis

Word Lemma Parse
प्रमुक्ता प्रमुच् pos=va,g=m,c=1,n=p,f=part
रथिभिः रथिन् pos=n,g=m,c=3,n=p
बाणा बाण pos=n,g=m,c=1,n=p
भीम भीम pos=a,comp=y
वेगासः वेग pos=n,g=m,c=1,n=p
सु सु pos=i
तेजनाः तेजन pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
निपेतुः निपत् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
नागेषु नाग pos=n,g=m,c=7,n=p
pos=i
रथेषु रथ pos=n,g=m,c=7,n=p
pos=i