Original

भीमसेनोऽभिमन्युश्च राक्षसश्च घटोत्कचः ।द्रौपदेयाः सत्यधृतिः क्षत्रदेवश्च मारिष ॥ २२ ॥

Segmented

भीमसेनो अभिमन्युः च राक्षसः च घटोत्कचः द्रौपदेयाः सत्यधृतिः क्षत्रदेवः च मारिष

Analysis

Word Lemma Parse
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
pos=i
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
सत्यधृतिः सत्यधृति pos=n,g=m,c=1,n=s
क्षत्रदेवः क्षत्रदेव pos=n,g=m,c=1,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s