Original

तमाद्रवन्तं संप्रेक्ष्य गर्जन्तमिव तोयदम् ।अभ्यवर्तन्त संक्रुद्धाः पाण्डवानां महारथाः ॥ २१ ॥

Segmented

तम् आद्रवन्तम् सम्प्रेक्ष्य गर्जन्तम् इव तोयदम् अभ्यवर्तन्त संक्रुद्धाः पाण्डवानाम् महा-रथाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आद्रवन्तम् आद्रु pos=va,g=m,c=2,n=s,f=part
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
गर्जन्तम् गर्ज् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
तोयदम् तोयद pos=n,g=m,c=2,n=s
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
संक्रुद्धाः संक्रुध् pos=va,g=m,c=1,n=p,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p