Original

एतच्छ्रुत्वा तु वचनं भीष्मस्य पृतनापतेः ।प्रययौ सिंहनादेन परानभिमुखो द्रुतम् ॥ २० ॥

Segmented

एतत् श्रुत्वा तु वचनम् भीष्मस्य पृतनापतेः प्रययौ सिंहनादेन परान् अभिमुखो द्रुतम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
पृतनापतेः पृतनापति pos=n,g=m,c=6,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
सिंहनादेन सिंहनाद pos=n,g=m,c=3,n=s
परान् पर pos=n,g=m,c=2,n=p
अभिमुखो अभिमुख pos=a,g=m,c=1,n=s
द्रुतम् द्रुतम् pos=i