Original

तस्य सर्वं यथावृत्तमाख्यातुमुपचक्रमे ।घटोत्कचस्य विजयमात्मनश्च पराजयम् ॥ २ ॥

Segmented

तस्य सर्वम् यथावृत्तम् आख्यातुम् उपचक्रमे घटोत्कचस्य विजयम् आत्मनः च पराजयम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
आख्यातुम् आख्या pos=vi
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit
घटोत्कचस्य घटोत्कच pos=n,g=m,c=6,n=s
विजयम् विजय pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
पराजयम् पराजय pos=n,g=m,c=2,n=s