Original

त्वं तस्य राजशार्दूल प्रतियोद्धा महाहवे ।स्वबलेन वृतो राजञ्जहि राक्षसपुंगवम् ॥ १९ ॥

Segmented

त्वम् तस्य राज-शार्दूल प्रतियोद्धा महा-आहवे स्व-बलेन वृतो राजञ् जहि राक्षस-पुंगवम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
प्रतियोद्धा प्रतियोद्धृ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
स्व स्व pos=a,comp=y
बलेन बल pos=n,g=n,c=3,n=s
वृतो वृ pos=va,g=m,c=1,n=s,f=part
राजञ् राजन् pos=n,g=m,c=8,n=s
जहि हा pos=v,p=2,n=s,l=lot
राक्षस राक्षस pos=n,comp=y
पुंगवम् पुंगव pos=n,g=m,c=2,n=s