Original

गच्छ शीघ्रं महाराज हैडिम्बं युद्धदुर्मदम् ।वारयस्व रणे यत्तो मिषतां सर्वधन्विनाम् ।राक्षसं क्रूरकर्माणं यथेन्द्रस्तारकं पुरा ॥ १७ ॥

Segmented

गच्छ शीघ्रम् महा-राज हैडिम्बम् युद्ध-दुर्मदम् वारयस्व रणे यत्तो मिषताम् सर्व-धन्विन् राक्षसम् क्रूर-कर्माणम् यथा इन्द्रः तारकम् पुरा

Analysis

Word Lemma Parse
गच्छ गम् pos=v,p=2,n=s,l=lot
शीघ्रम् शीघ्रम् pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
हैडिम्बम् हैडिम्ब pos=n,g=m,c=2,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदम् दुर्मद pos=a,g=m,c=2,n=s
वारयस्व वारय् pos=v,p=2,n=s,l=lot
रणे रण pos=n,g=m,c=7,n=s
यत्तो यत् pos=va,g=m,c=1,n=s,f=part
मिषताम् मिष् pos=va,g=m,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
धन्विन् धन्विन् pos=n,g=m,c=6,n=p
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
क्रूर क्रूर pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
यथा यथा pos=i
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
तारकम् तारक pos=n,g=m,c=2,n=s
पुरा पुरा pos=i