Original

एतावदुक्त्वा राजानं भगदत्तमथाब्रवीत् ।समक्षं पार्थिवेन्द्रस्य वाक्यं वाक्यविशारदः ॥ १६ ॥

Segmented

एतावद् उक्त्वा राजानम् भगदत्तम् अथ अब्रवीत् समक्षम् पार्थिव-इन्द्रस्य वाक्यम् वाक्य-विशारदः

Analysis

Word Lemma Parse
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
भगदत्तम् भगदत्त pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
समक्षम् समक्ष pos=a,g=n,c=2,n=s
पार्थिव पार्थिव pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
वाक्य वाक्य pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s