Original

तव च भ्रातरः शूरा दुःशासनपुरोगमाः ।त्वदर्थं प्रतियोत्स्यामो राक्षसं तं महाबलम् ॥ १४ ॥

Segmented

तव च भ्रातरः शूरा दुःशासन-पुरोगमाः त्वद्-अर्थम् प्रतियोत्स्यामो राक्षसम् तम् महा-बलम्

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
pos=i
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
दुःशासन दुःशासन pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
प्रतियोत्स्यामो प्रतियुध् pos=v,p=1,n=p,l=lrt
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s