Original

अहं द्रोणः कृपो द्रौणिः कृतवर्मा च सात्वतः ।शल्यश्च सौमदत्तिश्च विकर्णश्च महारथः ॥ १३ ॥

Segmented

अहम् द्रोणः कृपो द्रौणिः कृतवर्मा च सात्वतः शल्यः च सौमदत्तिः च विकर्णः च महा-रथः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
कृपो कृप pos=n,g=m,c=1,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
सात्वतः सात्वत pos=n,g=m,c=1,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
pos=i
सौमदत्तिः सौमदत्ति pos=n,g=m,c=1,n=s
pos=i
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s