Original

शृणु राजन्मम वचो यत्त्वा वक्ष्यामि कौरव ।यथा त्वया महाराज वर्तितव्यं परंतप ॥ १० ॥

Segmented

शृणु राजन् मे वचो यत् त्वा वक्ष्यामि कौरव यथा त्वया महा-राज वर्तितव्यम् परंतप

Analysis

Word Lemma Parse
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
वचो वचस् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
कौरव कौरव pos=n,g=m,c=8,n=s
यथा यथा pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वर्तितव्यम् वृत् pos=va,g=n,c=1,n=s,f=krtya
परंतप परंतप pos=a,g=m,c=8,n=s