Original

संजय उवाच ।तस्मिन्महति संक्रन्दे राजा दुर्योधनस्तदा ।गाङ्गेयमुपसंगम्य विनयेनाभिवाद्य च ॥ १ ॥

Segmented

संजय उवाच तस्मिन् महति संक्रन्दे राजा दुर्योधनः तदा गाङ्गेयम् उपसंगम्य विनयेन अभिवाद्य च

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=m,c=7,n=s
महति महत् pos=a,g=m,c=7,n=s
संक्रन्दे संक्रन्द pos=n,g=m,c=7,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तदा तदा pos=i
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
उपसंगम्य उपसंगम् pos=vi
विनयेन विनय pos=n,g=m,c=3,n=s
अभिवाद्य अभिवादय् pos=vi
pos=i