Original

क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत ।संशयं परमं प्राप्तं मज्जन्तं व्यसनार्णवे ॥ ९ ॥

Segmented

क्षिप्रम् गच्छत भद्रम् वो राजानम् परिरक्षत संशयम् परमम् प्राप्तम् मज्जन्तम् व्यसन-अर्णवे

Analysis

Word Lemma Parse
क्षिप्रम् क्षिप्रम् pos=i
गच्छत गम् pos=v,p=2,n=p,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
राजानम् राजन् pos=n,g=m,c=2,n=s
परिरक्षत परिरक्ष् pos=v,p=2,n=p,l=lot
संशयम् संशय pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
मज्जन्तम् मज्ज् pos=va,g=m,c=2,n=s,f=part
व्यसन व्यसन pos=n,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s