Original

संप्रेक्ष्य तानापततः संक्रुद्धाञ्जातसंभ्रमान् ।भारद्वाजोऽब्रवीद्वाक्यं तावकानां महारथान् ॥ ८ ॥

Segmented

सम्प्रेक्ष्य तान् आपततः संक्रुद्धाञ् जात-सम्भ्रमान् भारद्वाजो ऽब्रवीद् वाक्यम् तावकानाम् महा-रथान्

Analysis

Word Lemma Parse
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
आपततः आपत् pos=va,g=m,c=2,n=p,f=part
संक्रुद्धाञ् संक्रुध् pos=va,g=m,c=2,n=p,f=part
जात जन् pos=va,comp=y,f=part
सम्भ्रमान् सम्भ्रम pos=n,g=m,c=2,n=p
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तावकानाम् तावक pos=a,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p