Original

अभिमन्युमुखाश्चैव पाण्डवानां महारथाः ।समभ्यधावन्क्रोशन्तो राजानं जातसंभ्रमाः ॥ ७ ॥

Segmented

अभिमन्यु-मुखाः च एव पाण्डवानाम् महा-रथाः समभ्यधावन् क्रोशन्तो राजानम् जात-सम्भ्रमाः

Analysis

Word Lemma Parse
अभिमन्यु अभिमन्यु pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
समभ्यधावन् समभिधाव् pos=v,p=3,n=p,l=lan
क्रोशन्तो क्रुश् pos=va,g=m,c=1,n=p,f=part
राजानम् राजन् pos=n,g=m,c=2,n=s
जात जन् pos=va,comp=y,f=part
सम्भ्रमाः सम्भ्रम pos=n,g=m,c=1,n=p