Original

स गाढविद्धो व्यथितः सृक्किणी परिसंलिहन् ।समाललम्बे तेजस्वी ध्वजं हेमपरिष्कृतम् ॥ ५ ॥

Segmented

स गाढ-विद्धः व्यथितः सृक्किणी समाललम्बे तेजस्वी ध्वजम् हेम-परिष्कृतम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गाढ गाढ pos=a,comp=y
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
व्यथितः व्यथ् pos=va,g=m,c=1,n=s,f=part
सृक्किणी परिसंलिह् pos=va,g=m,c=1,n=s,f=part
समाललम्बे समालम्ब् pos=v,p=3,n=s,l=lit
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
हेम हेमन् pos=n,comp=y
परिष्कृतम् परिष्कृ pos=va,g=m,c=2,n=s,f=part