Original

एवं तव बलं सर्वं हैडिम्बेन दुरात्मना ।सूर्यास्तमनवेलायां प्रभग्नं विद्रुतं दिशः ॥ ४६ ॥

Segmented

एवम् तव बलम् सर्वम् हैडिम्बेन दुरात्मना सूर्य-अस्तमन-वेलायाम् प्रभग्नम् विद्रुतम् दिशः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तव त्वद् pos=n,g=,c=6,n=s
बलम् बल pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
हैडिम्बेन हैडिम्ब pos=n,g=m,c=3,n=s
दुरात्मना दुरात्मन् pos=a,g=m,c=3,n=s
सूर्य सूर्य pos=n,comp=y
अस्तमन अस्तमन pos=n,comp=y
वेलायाम् वेला pos=n,g=f,c=7,n=s
प्रभग्नम् प्रभञ्ज् pos=va,g=n,c=1,n=s,f=part
विद्रुतम् विद्रु pos=va,g=n,c=1,n=s,f=part
दिशः दिश् pos=n,g=f,c=2,n=p