Original

तांश्च प्रद्रवतो दृष्ट्वा जयं प्राप्ताश्च पाण्डवाः ।घटोत्कचेन सहिताः सिंहनादान्प्रचक्रिरे ।शङ्खदुन्दुभिघोषाश्च समन्तात्सस्वनुर्भृशम् ॥ ४५ ॥

Segmented

तान् च प्रद्रवतो दृष्ट्वा जयम् प्राप्ताः च पाण्डवाः घटोत्कचेन सहिताः सिंहनादान् प्रचक्रिरे शङ्ख-दुन्दुभि-घोषाः च समन्तात् सस्वनुः भृशम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
pos=i
प्रद्रवतो प्रद्रु pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
जयम् जय pos=n,g=m,c=2,n=s
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
घटोत्कचेन घटोत्कच pos=n,g=m,c=3,n=s
सहिताः सहित pos=a,g=m,c=1,n=p
सिंहनादान् सिंहनाद pos=n,g=m,c=2,n=p
प्रचक्रिरे प्रकृ pos=v,p=3,n=p,l=lit
शङ्ख शङ्ख pos=n,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
घोषाः घोष pos=n,g=m,c=1,n=p
pos=i
समन्तात् समन्तात् pos=i
सस्वनुः स्वन् pos=v,p=3,n=p,l=lit
भृशम् भृशम् pos=i