Original

युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे ।घटोत्कचप्रयुक्तेति नातिष्ठन्त विमोहिताः ।नैव ते श्रद्दधुर्भीता वदतोरावयोर्वचः ॥ ४४ ॥

Segmented

युध्यध्वम् मा पलायध्वम् माया एषा राक्षसी रणे घटोत्कच-प्रयुक्ता इति न अतिष्ठन्त विमोहिताः न एव ते श्रद्दधुः भीता वदतोः आवयोः वचः

Analysis

Word Lemma Parse
युध्यध्वम् युध् pos=v,p=2,n=p,l=lot
मा मा pos=i
पलायध्वम् पलाय् pos=v,p=2,n=p,l=lot
माया माया pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
राक्षसी राक्षस pos=a,g=f,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
घटोत्कच घटोत्कच pos=n,comp=y
प्रयुक्ता प्रयुज् pos=va,g=f,c=1,n=s,f=part
इति इति pos=i
pos=i
अतिष्ठन्त स्था pos=v,p=3,n=p,l=lan
विमोहिताः विमोहय् pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
श्रद्दधुः श्रद्धा pos=v,p=3,n=p,l=lit
भीता भी pos=va,g=m,c=1,n=p,f=part
वदतोः वद् pos=va,g=m,c=6,n=d,f=part
आवयोः मद् pos=n,g=,c=6,n=d
वचः वचस् pos=n,g=n,c=2,n=s