Original

तद्दृष्ट्वा तावकं सैन्यं विद्रुतं शिबिरं प्रति ।मम प्राक्रोशतो राजंस्तथा देवव्रतस्य च ॥ ४३ ॥

Segmented

तद् दृष्ट्वा तावकम् सैन्यम् विद्रुतम् शिबिरम् प्रति मम प्राक्रोशतो राजन् तथा देवव्रतस्य च

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
तावकम् तावक pos=a,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
विद्रुतम् विद्रु pos=va,g=n,c=2,n=s,f=part
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
मम मद् pos=n,g=,c=6,n=s
प्राक्रोशतो प्राक्रुश् pos=va,g=m,c=6,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
तथा तथा pos=i
देवव्रतस्य देवव्रत pos=n,g=m,c=6,n=s
pos=i