Original

द्रोणं दुर्योधनं शल्यमश्वत्थामानमेव च ।प्रायशश्च महेष्वासा ये प्रधानाश्च कौरवाः ॥ ४१ ॥

Segmented

द्रोणम् दुर्योधनम् शल्यम् अश्वत्थामानम् एव च प्रायशस् च महा-इष्वासाः ये प्रधानाः च कौरवाः

Analysis

Word Lemma Parse
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
शल्यम् शल्य pos=n,g=m,c=2,n=s
अश्वत्थामानम् अश्वत्थामन् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
प्रायशस् प्रायशस् pos=i
pos=i
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
प्रधानाः प्रधान pos=a,g=m,c=1,n=p
pos=i
कौरवाः कौरव pos=n,g=m,c=1,n=p