Original

ततस्ते तावकाः सर्वे मायया विमुखीकृताः ।अन्योन्यं समपश्यन्त निकृत्तान्मेदिनीतले ।विचेष्टमानान्कृपणाञ्शोणितेन समुक्षितान् ॥ ४० ॥

Segmented

ततस् ते तावकाः सर्वे मायया विमुखीकृताः अन्योन्यम् समपश्यन्त निकृत्तान् मेदिनी-तले विचेष्टमानान् कृपणाञ् शोणितेन समुक्षितान्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
तावकाः तावक pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मायया माया pos=n,g=f,c=3,n=s
विमुखीकृताः विमुखीकृ pos=va,g=m,c=1,n=p,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
समपश्यन्त संपश् pos=v,p=3,n=p,l=lan
निकृत्तान् निकृत् pos=va,g=m,c=2,n=p,f=part
मेदिनी मेदिनी pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
विचेष्टमानान् विचेष्ट् pos=va,g=m,c=2,n=p,f=part
कृपणाञ् कृपण pos=a,g=m,c=2,n=p
शोणितेन शोणित pos=n,g=n,c=3,n=s
समुक्षितान् समुक्ष् pos=va,g=m,c=2,n=p,f=part