Original

तदन्तरं च संप्रेक्ष्य त्वरमाणो महारथः ।संदधे निशितं बाणं गिरीणामपि दारणम् ।तेनोरसि महाबाहुर्भीमसेनमताडयत् ॥ ४ ॥

Segmented

तद्-अन्तरम् च सम्प्रेक्ष्य त्वरमाणो महा-रथः संदधे निशितम् बाणम् गिरीणाम् अपि दारणम् तेन उरसि महा-बाहुः भीमसेनम् अताडयत्

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
संदधे संधा pos=v,p=3,n=s,l=lit
निशितम् निशा pos=va,g=m,c=2,n=s,f=part
बाणम् बाण pos=n,g=m,c=2,n=s
गिरीणाम् गिरि pos=n,g=m,c=6,n=p
अपि अपि pos=i
दारणम् दारण pos=a,g=m,c=2,n=s
तेन तद् pos=n,g=m,c=3,n=s
उरसि उरस् pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अताडयत् ताडय् pos=v,p=3,n=s,l=lan