Original

विमुखांश्चैव तान्दृष्ट्वा द्रौणिचापच्युतैः शरैः ।अक्रुध्यत महाकायो भैमसेनिर्घटोत्कचः ॥ ३८ ॥

Segmented

विमुखान् च एव तान् दृष्ट्वा द्रौणि-चाप-च्युतैः शरैः अक्रुध्यत महा-कायः भैमसेनिः घटोत्कचः

Analysis

Word Lemma Parse
विमुखान् विमुख pos=a,g=m,c=2,n=p
pos=i
एव एव pos=i
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
द्रौणि द्रौणि pos=n,comp=y
चाप चाप pos=n,comp=y
च्युतैः च्यु pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
अक्रुध्यत क्रुध् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
भैमसेनिः भैमसेनि pos=n,g=m,c=1,n=s
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s