Original

अभिदुद्राव वेगेन द्रौणिमाहवशोभिनम् ।तथेतरे अभ्यधावन्राक्षसा युद्धदुर्मदाः ॥ ३५ ॥

Segmented

अभिदुद्राव वेगेन द्रौणिम् आहव-शोभिनम् तथा इतरे अभ्यधावन् राक्षसा युद्ध-दुर्मदाः

Analysis

Word Lemma Parse
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
आहव आहव pos=n,comp=y
शोभिनम् शोभिन् pos=a,g=m,c=2,n=s
तथा तथा pos=i
इतरे इतर pos=n,g=m,c=1,n=p
अभ्यधावन् अभिधाव् pos=v,p=3,n=p,l=lan
राक्षसा राक्षस pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
दुर्मदाः दुर्मद pos=a,g=m,c=1,n=p