Original

मोहितं वीक्ष्य राजानं नीलमभ्रचयोपमम् ।घटोत्कचोऽपि संक्रुद्धो भ्रातृभिः परिवारितः ॥ ३४ ॥

Segmented

मोहितम् वीक्ष्य राजानम् नीलम् अभ्र-चय-उपमम् घटोत्कचो ऽपि संक्रुद्धो भ्रातृभिः परिवारितः

Analysis

Word Lemma Parse
मोहितम् मोहय् pos=va,g=m,c=2,n=s,f=part
वीक्ष्य वीक्ष् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
नीलम् नील pos=n,g=m,c=2,n=s
अभ्र अभ्र pos=n,comp=y
चय चय pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
घटोत्कचो घटोत्कच pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part