Original

सप्तमेन च भल्लेन नीलं विव्याध वक्षसि ।स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ॥ ३३ ॥

Segmented

सप्तमेन च भल्लेन नीलम् विव्याध वक्षसि स गाढ-विद्धः व्यथितो रथोपस्थ उपाविशत्

Analysis

Word Lemma Parse
सप्तमेन सप्तम pos=a,g=m,c=3,n=s
pos=i
भल्लेन भल्ल pos=n,g=m,c=3,n=s
नीलम् नील pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
वक्षसि वक्षस् pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
गाढ गाढ pos=a,comp=y
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
व्यथितो व्यथ् pos=va,g=m,c=1,n=s,f=part
रथोपस्थ रथोपस्थ pos=n,g=m,c=7,n=s
उपाविशत् उपविश् pos=v,p=3,n=s,l=lan