Original

ततः संधाय विमलान्भल्लान्कर्मारपायितान् ।जघान चतुरो वाहान्पातयामास च ध्वजम् ॥ ३२ ॥

Segmented

ततः संधाय विमलान् भल्लान् कर्मार-पायितान् जघान चतुरो वाहान् पातयामास च ध्वजम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
संधाय संधा pos=vi
विमलान् विमल pos=a,g=m,c=2,n=p
भल्लान् भल्ल pos=n,g=m,c=2,n=p
कर्मार कर्मार pos=n,comp=y
पायितान् पायय् pos=va,g=m,c=2,n=p,f=part
जघान हन् pos=v,p=3,n=s,l=lit
चतुरो चतुर् pos=n,g=m,c=2,n=p
वाहान् वाह pos=n,g=m,c=2,n=p
पातयामास पातय् pos=v,p=3,n=s,l=lit
pos=i
ध्वजम् ध्वज pos=n,g=m,c=2,n=s