Original

स विस्फार्य धनुश्चित्रमिन्द्राशनिसमस्वनम् ।दध्रे नीलविनाशाय मतिं मतिमतां वरः ॥ ३१ ॥

Segmented

स विस्फार्य धनुः चित्रम् इन्द्र-अशनि-सम-स्वनम् दध्रे नील-विनाशाय मतिम् मतिमताम् वरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विस्फार्य विस्फारय् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
चित्रम् चित्र pos=a,g=n,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
स्वनम् स्वन pos=n,g=n,c=2,n=s
दध्रे धृ pos=v,p=3,n=s,l=lit
नील नील pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
मतिम् मति pos=n,g=f,c=2,n=s
मतिमताम् मतिमत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s